Declension of विचारित

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
विचारितम्
विचारिते
विचारितानि
Vocative
विचारित
विचारिते
विचारितानि
Accusative
विचारितम्
विचारिते
विचारितानि
Instrumental
विचारितेन
विचारिताभ्याम्
विचारितैः
Dative
विचारिताय
विचारिताभ्याम्
विचारितेभ्यः
Ablative
विचारितात् / विचारिताद्
विचारिताभ्याम्
विचारितेभ्यः
Genitive
विचारितस्य
विचारितयोः
विचारितानाम्
Locative
विचारिते
विचारितयोः
विचारितेषु
 
Sing.
Dual
Plu.
Nomin.
विचारितम्
विचारिते
विचारितानि
Vocative
विचारित
विचारिते
विचारितानि
Accus.
विचारितम्
विचारिते
विचारितानि
Instrum.
विचारितेन
विचारिताभ्याम्
विचारितैः
Dative
विचारिताय
विचारिताभ्याम्
विचारितेभ्यः
Ablative
विचारितात् / विचारिताद्
विचारिताभ्याम्
विचारितेभ्यः
Genitive
विचारितस्य
विचारितयोः
विचारितानाम्
Locative
विचारिते
विचारितयोः
विचारितेषु


Others