Declension of विचार

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
विचारः
विचारौ
विचाराः
Vocative
विचार
विचारौ
विचाराः
Accusative
विचारम्
विचारौ
विचारान्
Instrumental
विचारेण
विचाराभ्याम्
विचारैः
Dative
विचाराय
विचाराभ्याम्
विचारेभ्यः
Ablative
विचारात् / विचाराद्
विचाराभ्याम्
विचारेभ्यः
Genitive
विचारस्य
विचारयोः
विचाराणाम्
Locative
विचारे
विचारयोः
विचारेषु
 
Sing.
Dual
Plu.
Nomin.
विचारः
विचारौ
विचाराः
Vocative
विचार
विचारौ
विचाराः
Accus.
विचारम्
विचारौ
विचारान्
Instrum.
विचारेण
विचाराभ्याम्
विचारैः
Dative
विचाराय
विचाराभ्याम्
विचारेभ्यः
Ablative
विचारात् / विचाराद्
विचाराभ्याम्
विचारेभ्यः
Genitive
विचारस्य
विचारयोः
विचाराणाम्
Locative
विचारे
विचारयोः
विचारेषु