Declension of विग्न

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
विग्नः
विग्नौ
विग्नाः
Vocative
विग्न
विग्नौ
विग्नाः
Accusative
विग्नम्
विग्नौ
विग्नान्
Instrumental
विग्नेन
विग्नाभ्याम्
विग्नैः
Dative
विग्नाय
विग्नाभ्याम्
विग्नेभ्यः
Ablative
विग्नात् / विग्नाद्
विग्नाभ्याम्
विग्नेभ्यः
Genitive
विग्नस्य
विग्नयोः
विग्नानाम्
Locative
विग्ने
विग्नयोः
विग्नेषु
 
Sing.
Dual
Plu.
Nomin.
विग्नः
विग्नौ
विग्नाः
Vocative
विग्न
विग्नौ
विग्नाः
Accus.
विग्नम्
विग्नौ
विग्नान्
Instrum.
विग्नेन
विग्नाभ्याम्
विग्नैः
Dative
विग्नाय
विग्नाभ्याम्
विग्नेभ्यः
Ablative
विग्नात् / विग्नाद्
विग्नाभ्याम्
विग्नेभ्यः
Genitive
विग्नस्य
विग्नयोः
विग्नानाम्
Locative
विग्ने
विग्नयोः
विग्नेषु


Others