वासस् శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वासः
वाससी
वासांसि
సంబోధన
वासः
वाससी
वासांसि
ద్వితీయా
वासः
वाससी
वासांसि
తృతీయా
वाससा
वासोभ्याम्
वासोभिः
చతుర్థీ
वाससे
वासोभ्याम्
वासोभ्यः
పంచమీ
वाससः
वासोभ्याम्
वासोभ्यः
షష్ఠీ
वाससः
वाससोः
वाससाम्
సప్తమీ
वाससि
वाससोः
वासःसु / वासस्सु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वासः
वाससी
वासांसि
సంబోధన
वासः
वाससी
वासांसि
ద్వితీయా
वासः
वाससी
वासांसि
తృతీయా
वाससा
वासोभ्याम्
वासोभिः
చతుర్థీ
वाससे
वासोभ्याम्
वासोभ्यः
పంచమీ
वाससः
वासोभ्याम्
वासोभ्यः
షష్ఠీ
वाससः
वाससोः
वाससाम्
సప్తమీ
वाससि
वाससोः
वासःसु / वासस्सु