वासस् শব্দ রূপ

(ক্লিবলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
वासः
वाससी
वासांसि
সম্বোধন
वासः
वाससी
वासांसि
দ্বিতীয়া
वासः
वाससी
वासांसि
তৃতীয়া
वाससा
वासोभ्याम्
वासोभिः
চতুর্থী
वाससे
वासोभ्याम्
वासोभ्यः
পঞ্চমী
वाससः
वासोभ्याम्
वासोभ्यः
ষষ্ঠী
वाससः
वाससोः
वाससाम्
সপ্তমী
वाससि
वाससोः
वासःसु / वासस्सु
 
এক
দ্বিবচন
বহু.
প্রথমা
वासः
वाससी
वासांसि
সম্বোধন
वासः
वाससी
वासांसि
দ্বিতীয়া
वासः
वाससी
वासांसि
তৃতীয়া
वाससा
वासोभ्याम्
वासोभिः
চতুর্থী
वाससे
वासोभ्याम्
वासोभ्यः
পঞ্চমী
वाससः
वासोभ्याम्
वासोभ्यः
ষষ্ঠী
वाससः
वाससोः
वाससाम्
সপ্তমী
वाससि
वाससोः
वासःसु / वासस्सु