Declension of वासस्

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
वासः
वाससी
वासांसि
Vocative
वासः
वाससी
वासांसि
Accusative
वासः
वाससी
वासांसि
Instrumental
वाससा
वासोभ्याम्
वासोभिः
Dative
वाससे
वासोभ्याम्
वासोभ्यः
Ablative
वाससः
वासोभ्याम्
वासोभ्यः
Genitive
वाससः
वाससोः
वाससाम्
Locative
वाससि
वाससोः
वासःसु / वासस्सु
 
Sing.
Dual
Plu.
Nomin.
वासः
वाससी
वासांसि
Vocative
वासः
वाससी
वासांसि
Accus.
वासः
वाससी
वासांसि
Instrum.
वाससा
वासोभ्याम्
वासोभिः
Dative
वाससे
वासोभ्याम्
वासोभ्यः
Ablative
वाससः
वासोभ्याम्
वासोभ्यः
Genitive
वाससः
वाससोः
वाससाम्
Locative
वाससि
वाससोः
वासःसु / वासस्सु