वासवदत्तिक శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वासवदत्तिकः
वासवदत्तिकौ
वासवदत्तिकाः
సంబోధన
वासवदत्तिक
वासवदत्तिकौ
वासवदत्तिकाः
ద్వితీయా
वासवदत्तिकम्
वासवदत्तिकौ
वासवदत्तिकान्
తృతీయా
वासवदत्तिकेन
वासवदत्तिकाभ्याम्
वासवदत्तिकैः
చతుర్థీ
वासवदत्तिकाय
वासवदत्तिकाभ्याम्
वासवदत्तिकेभ्यः
పంచమీ
वासवदत्तिकात् / वासवदत्तिकाद्
वासवदत्तिकाभ्याम्
वासवदत्तिकेभ्यः
షష్ఠీ
वासवदत्तिकस्य
वासवदत्तिकयोः
वासवदत्तिकानाम्
సప్తమీ
वासवदत्तिके
वासवदत्तिकयोः
वासवदत्तिकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वासवदत्तिकः
वासवदत्तिकौ
वासवदत्तिकाः
సంబోధన
वासवदत्तिक
वासवदत्तिकौ
वासवदत्तिकाः
ద్వితీయా
वासवदत्तिकम्
वासवदत्तिकौ
वासवदत्तिकान्
తృతీయా
वासवदत्तिकेन
वासवदत्तिकाभ्याम्
वासवदत्तिकैः
చతుర్థీ
वासवदत्तिकाय
वासवदत्तिकाभ्याम्
वासवदत्तिकेभ्यः
పంచమీ
वासवदत्तिकात् / वासवदत्तिकाद्
वासवदत्तिकाभ्याम्
वासवदत्तिकेभ्यः
షష్ఠీ
वासवदत्तिकस्य
वासवदत्तिकयोः
वासवदत्तिकानाम्
సప్తమీ
वासवदत्तिके
वासवदत्तिकयोः
वासवदत्तिकेषु