वार శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वारः
वारौ
वाराः
సంబోధన
वार
वारौ
वाराः
ద్వితీయా
वारम्
वारौ
वारान्
తృతీయా
वारेण
वाराभ्याम्
वारैः
చతుర్థీ
वाराय
वाराभ्याम्
वारेभ्यः
పంచమీ
वारात् / वाराद्
वाराभ्याम्
वारेभ्यः
షష్ఠీ
वारस्य
वारयोः
वाराणाम्
సప్తమీ
वारे
वारयोः
वारेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वारः
वारौ
वाराः
సంబోధన
वार
वारौ
वाराः
ద్వితీయా
वारम्
वारौ
वारान्
తృతీయా
वारेण
वाराभ्याम्
वारैः
చతుర్థీ
वाराय
वाराभ्याम्
वारेभ्यः
పంచమీ
वारात् / वाराद्
वाराभ्याम्
वारेभ्यः
షష్ఠీ
वारस्य
वारयोः
वाराणाम्
సప్తమీ
वारे
वारयोः
वारेषु


ఇతరులు