वार শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
वारः
वारौ
वाराः
সম্বোধন
वार
वारौ
वाराः
দ্বিতীয়া
वारम्
वारौ
वारान्
তৃতীয়া
वारेण
वाराभ्याम्
वारैः
চতুর্থী
वाराय
वाराभ्याम्
वारेभ्यः
পঞ্চমী
वारात् / वाराद्
वाराभ्याम्
वारेभ्यः
ষষ্ঠী
वारस्य
वारयोः
वाराणाम्
সপ্তমী
वारे
वारयोः
वारेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
वारः
वारौ
वाराः
সম্বোধন
वार
वारौ
वाराः
দ্বিতীয়া
वारम्
वारौ
वारान्
তৃতীয়া
वारेण
वाराभ्याम्
वारैः
চতুর্থী
वाराय
वाराभ्याम्
वारेभ्यः
পঞ্চমী
वारात् / वाराद्
वाराभ्याम्
वारेभ्यः
ষষ্ঠী
वारस्य
वारयोः
वाराणाम्
সপ্তমী
वारे
वारयोः
वारेषु


অন্যান্য