Declension of वार

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
वारः
वारौ
वाराः
Vocative
वार
वारौ
वाराः
Accusative
वारम्
वारौ
वारान्
Instrumental
वारेण
वाराभ्याम्
वारैः
Dative
वाराय
वाराभ्याम्
वारेभ्यः
Ablative
वारात् / वाराद्
वाराभ्याम्
वारेभ्यः
Genitive
वारस्य
वारयोः
वाराणाम्
Locative
वारे
वारयोः
वारेषु
 
Sing.
Dual
Plu.
Nomin.
वारः
वारौ
वाराः
Vocative
वार
वारौ
वाराः
Accus.
वारम्
वारौ
वारान्
Instrum.
वारेण
वाराभ्याम्
वारैः
Dative
वाराय
वाराभ्याम्
वारेभ्यः
Ablative
वारात् / वाराद्
वाराभ्याम्
वारेभ्यः
Genitive
वारस्य
वारयोः
वाराणाम्
Locative
वारे
वारयोः
वारेषु


Others