Declension of वाया

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
वाया
वाये
वायाः
Vocative
वाये
वाये
वायाः
Accusative
वायाम्
वाये
वायाः
Instrumental
वायया
वायाभ्याम्
वायाभिः
Dative
वायायै
वायाभ्याम्
वायाभ्यः
Ablative
वायायाः
वायाभ्याम्
वायाभ्यः
Genitive
वायायाः
वाययोः
वायानाम्
Locative
वायायाम्
वाययोः
वायासु
 
Sing.
Dual
Plu.
Nomin.
वाया
वाये
वायाः
Vocative
वाये
वाये
वायाः
Accus.
वायाम्
वाये
वायाः
Instrum.
वायया
वायाभ्याम्
वायाभिः
Dative
वायायै
वायाभ्याम्
वायाभ्यः
Ablative
वायायाः
वायाभ्याम्
वायाभ्यः
Genitive
वायायाः
वाययोः
वायानाम्
Locative
वायायाम्
वाययोः
वायासु


Others