वायव्य శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वायव्यम्
वायव्ये
वायव्यानि
సంబోధన
वायव्य
वायव्ये
वायव्यानि
ద్వితీయా
वायव्यम्
वायव्ये
वायव्यानि
తృతీయా
वायव्येन
वायव्याभ्याम्
वायव्यैः
చతుర్థీ
वायव्याय
वायव्याभ्याम्
वायव्येभ्यः
పంచమీ
वायव्यात् / वायव्याद्
वायव्याभ्याम्
वायव्येभ्यः
షష్ఠీ
वायव्यस्य
वायव्ययोः
वायव्यानाम्
సప్తమీ
वायव्ये
वायव्ययोः
वायव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वायव्यम्
वायव्ये
वायव्यानि
సంబోధన
वायव्य
वायव्ये
वायव्यानि
ద్వితీయా
वायव्यम्
वायव्ये
वायव्यानि
తృతీయా
वायव्येन
वायव्याभ्याम्
वायव्यैः
చతుర్థీ
वायव्याय
वायव्याभ्याम्
वायव्येभ्यः
పంచమీ
वायव्यात् / वायव्याद्
वायव्याभ्याम्
वायव्येभ्यः
షష్ఠీ
वायव्यस्य
वायव्ययोः
वायव्यानाम्
సప్తమీ
वायव्ये
वायव्ययोः
वायव्येषु


ఇతరులు