वायव्य শব্দ রূপ

(ক্লিবলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
वायव्यम्
वायव्ये
वायव्यानि
সম্বোধন
वायव्य
वायव्ये
वायव्यानि
দ্বিতীয়া
वायव्यम्
वायव्ये
वायव्यानि
তৃতীয়া
वायव्येन
वायव्याभ्याम्
वायव्यैः
চতুর্থী
वायव्याय
वायव्याभ्याम्
वायव्येभ्यः
পঞ্চমী
वायव्यात् / वायव्याद्
वायव्याभ्याम्
वायव्येभ्यः
ষষ্ঠী
वायव्यस्य
वायव्ययोः
वायव्यानाम्
সপ্তমী
वायव्ये
वायव्ययोः
वायव्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
वायव्यम्
वायव्ये
वायव्यानि
সম্বোধন
वायव्य
वायव्ये
वायव्यानि
দ্বিতীয়া
वायव्यम्
वायव्ये
वायव्यानि
তৃতীয়া
वायव्येन
वायव्याभ्याम्
वायव्यैः
চতুর্থী
वायव्याय
वायव्याभ्याम्
वायव्येभ्यः
পঞ্চমী
वायव्यात् / वायव्याद्
वायव्याभ्याम्
वायव्येभ्यः
ষষ্ঠী
वायव्यस्य
वायव्ययोः
वायव्यानाम्
সপ্তমী
वायव्ये
वायव्ययोः
वायव्येषु


অন্যান্য