Declension of वायव्य

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
वायव्यम्
वायव्ये
वायव्यानि
Vocative
वायव्य
वायव्ये
वायव्यानि
Accusative
वायव्यम्
वायव्ये
वायव्यानि
Instrumental
वायव्येन
वायव्याभ्याम्
वायव्यैः
Dative
वायव्याय
वायव्याभ्याम्
वायव्येभ्यः
Ablative
वायव्यात् / वायव्याद्
वायव्याभ्याम्
वायव्येभ्यः
Genitive
वायव्यस्य
वायव्ययोः
वायव्यानाम्
Locative
वायव्ये
वायव्ययोः
वायव्येषु
 
Sing.
Dual
Plu.
Nomin.
वायव्यम्
वायव्ये
वायव्यानि
Vocative
वायव्य
वायव्ये
वायव्यानि
Accus.
वायव्यम्
वायव्ये
वायव्यानि
Instrum.
वायव्येन
वायव्याभ्याम्
वायव्यैः
Dative
वायव्याय
वायव्याभ्याम्
वायव्येभ्यः
Ablative
वायव्यात् / वायव्याद्
वायव्याभ्याम्
वायव्येभ्यः
Genitive
वायव्यस्य
वायव्ययोः
वायव्यानाम्
Locative
वायव्ये
वायव्ययोः
वायव्येषु


Others