वाय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वायः
वायौ
वायाः
సంబోధన
वाय
वायौ
वायाः
ద్వితీయా
वायम्
वायौ
वायान्
తృతీయా
वायेन
वायाभ्याम्
वायैः
చతుర్థీ
वायाय
वायाभ्याम्
वायेभ्यः
పంచమీ
वायात् / वायाद्
वायाभ्याम्
वायेभ्यः
షష్ఠీ
वायस्य
वाययोः
वायानाम्
సప్తమీ
वाये
वाययोः
वायेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वायः
वायौ
वायाः
సంబోధన
वाय
वायौ
वायाः
ద్వితీయా
वायम्
वायौ
वायान्
తృతీయా
वायेन
वायाभ्याम्
वायैः
చతుర్థీ
वायाय
वायाभ्याम्
वायेभ्यः
పంచమీ
वायात् / वायाद्
वायाभ्याम्
वायेभ्यः
షష్ఠీ
वायस्य
वाययोः
वायानाम्
సప్తమీ
वाये
वाययोः
वायेषु


ఇతరులు