वाय শব্দ রূপ

(ক্লিবলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
वायम्
वाये
वायानि
সম্বোধন
वाय
वाये
वायानि
দ্বিতীয়া
वायम्
वाये
वायानि
তৃতীয়া
वायेन
वायाभ्याम्
वायैः
চতুর্থী
वायाय
वायाभ्याम्
वायेभ्यः
পঞ্চমী
वायात् / वायाद्
वायाभ्याम्
वायेभ्यः
ষষ্ঠী
वायस्य
वाययोः
वायानाम्
সপ্তমী
वाये
वाययोः
वायेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
वायम्
वाये
वायानि
সম্বোধন
वाय
वाये
वायानि
দ্বিতীয়া
वायम्
वाये
वायानि
তৃতীয়া
वायेन
वायाभ्याम्
वायैः
চতুর্থী
वायाय
वायाभ्याम्
वायेभ्यः
পঞ্চমী
वायात् / वायाद्
वायाभ्याम्
वायेभ्यः
ষষ্ঠী
वायस्य
वाययोः
वायानाम्
সপ্তমী
वाये
वाययोः
वायेषु


অন্যান্য