Declension of वाय

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
वायम्
वाये
वायानि
Vocative
वाय
वाये
वायानि
Accusative
वायम्
वाये
वायानि
Instrumental
वायेन
वायाभ्याम्
वायैः
Dative
वायाय
वायाभ्याम्
वायेभ्यः
Ablative
वायात् / वायाद्
वायाभ्याम्
वायेभ्यः
Genitive
वायस्य
वाययोः
वायानाम्
Locative
वाये
वाययोः
वायेषु
 
Sing.
Dual
Plu.
Nomin.
वायम्
वाये
वायानि
Vocative
वाय
वाये
वायानि
Accus.
वायम्
वाये
वायानि
Instrum.
वायेन
वायाभ्याम्
वायैः
Dative
वायाय
वायाभ्याम्
वायेभ्यः
Ablative
वायात् / वायाद्
वायाभ्याम्
वायेभ्यः
Genitive
वायस्य
वाययोः
वायानाम्
Locative
वाये
वाययोः
वायेषु


Others