Declension of वाय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
वायः
वायौ
वायाः
Vocative
वाय
वायौ
वायाः
Accusative
वायम्
वायौ
वायान्
Instrumental
वायेन
वायाभ्याम्
वायैः
Dative
वायाय
वायाभ्याम्
वायेभ्यः
Ablative
वायात् / वायाद्
वायाभ्याम्
वायेभ्यः
Genitive
वायस्य
वाययोः
वायानाम्
Locative
वाये
वाययोः
वायेषु
 
Sing.
Dual
Plu.
Nomin.
वायः
वायौ
वायाः
Vocative
वाय
वायौ
वायाः
Accus.
वायम्
वायौ
वायान्
Instrum.
वायेन
वायाभ्याम्
वायैः
Dative
वायाय
वायाभ्याम्
वायेभ्यः
Ablative
वायात् / वायाद्
वायाभ्याम्
वायेभ्यः
Genitive
वायस्य
वाययोः
वायानाम्
Locative
वाये
वाययोः
वायेषु


Others