वानीय శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वानीयम्
वानीये
वानीयानि
సంబోధన
वानीय
वानीये
वानीयानि
ద్వితీయా
वानीयम्
वानीये
वानीयानि
తృతీయా
वानीयेन
वानीयाभ्याम्
वानीयैः
చతుర్థీ
वानीयाय
वानीयाभ्याम्
वानीयेभ्यः
పంచమీ
वानीयात् / वानीयाद्
वानीयाभ्याम्
वानीयेभ्यः
షష్ఠీ
वानीयस्य
वानीययोः
वानीयानाम्
సప్తమీ
वानीये
वानीययोः
वानीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वानीयम्
वानीये
वानीयानि
సంబోధన
वानीय
वानीये
वानीयानि
ద్వితీయా
वानीयम्
वानीये
वानीयानि
తృతీయా
वानीयेन
वानीयाभ्याम्
वानीयैः
చతుర్థీ
वानीयाय
वानीयाभ्याम्
वानीयेभ्यः
పంచమీ
वानीयात् / वानीयाद्
वानीयाभ्याम्
वानीयेभ्यः
షష్ఠీ
वानीयस्य
वानीययोः
वानीयानाम्
సప్తమీ
वानीये
वानीययोः
वानीयेषु


ఇతరులు