Declension of वानीय

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
वानीयम्
वानीये
वानीयानि
Vocative
वानीय
वानीये
वानीयानि
Accusative
वानीयम्
वानीये
वानीयानि
Instrumental
वानीयेन
वानीयाभ्याम्
वानीयैः
Dative
वानीयाय
वानीयाभ्याम्
वानीयेभ्यः
Ablative
वानीयात् / वानीयाद्
वानीयाभ्याम्
वानीयेभ्यः
Genitive
वानीयस्य
वानीययोः
वानीयानाम्
Locative
वानीये
वानीययोः
वानीयेषु
 
Sing.
Dual
Plu.
Nomin.
वानीयम्
वानीये
वानीयानि
Vocative
वानीय
वानीये
वानीयानि
Accus.
वानीयम्
वानीये
वानीयानि
Instrum.
वानीयेन
वानीयाभ्याम्
वानीयैः
Dative
वानीयाय
वानीयाभ्याम्
वानीयेभ्यः
Ablative
वानीयात् / वानीयाद्
वानीयाभ्याम्
वानीयेभ्यः
Genitive
वानीयस्य
वानीययोः
वानीयानाम्
Locative
वानीये
वानीययोः
वानीयेषु


Others