Declension of वाद्य

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
वाद्यम्
वाद्ये
वाद्यानि
Vocative
वाद्य
वाद्ये
वाद्यानि
Accusative
वाद्यम्
वाद्ये
वाद्यानि
Instrumental
वाद्येन
वाद्याभ्याम्
वाद्यैः
Dative
वाद्याय
वाद्याभ्याम्
वाद्येभ्यः
Ablative
वाद्यात् / वाद्याद्
वाद्याभ्याम्
वाद्येभ्यः
Genitive
वाद्यस्य
वाद्ययोः
वाद्यानाम्
Locative
वाद्ये
वाद्ययोः
वाद्येषु
 
Sing.
Dual
Plu.
Nomin.
वाद्यम्
वाद्ये
वाद्यानि
Vocative
वाद्य
वाद्ये
वाद्यानि
Accus.
वाद्यम्
वाद्ये
वाद्यानि
Instrum.
वाद्येन
वाद्याभ्याम्
वाद्यैः
Dative
वाद्याय
वाद्याभ्याम्
वाद्येभ्यः
Ablative
वाद्यात् / वाद्याद्
वाद्याभ्याम्
वाद्येभ्यः
Genitive
वाद्यस्य
वाद्ययोः
वाद्यानाम्
Locative
वाद्ये
वाद्ययोः
वाद्येषु


Others