वात्सल्य శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वात्सल्यम्
वात्सल्ये
वात्सल्यानि
సంబోధన
वात्सल्य
वात्सल्ये
वात्सल्यानि
ద్వితీయా
वात्सल्यम्
वात्सल्ये
वात्सल्यानि
తృతీయా
वात्सल्येन
वात्सल्याभ्याम्
वात्सल्यैः
చతుర్థీ
वात्सल्याय
वात्सल्याभ्याम्
वात्सल्येभ्यः
పంచమీ
वात्सल्यात् / वात्सल्याद्
वात्सल्याभ्याम्
वात्सल्येभ्यः
షష్ఠీ
वात्सल्यस्य
वात्सल्ययोः
वात्सल्यानाम्
సప్తమీ
वात्सल्ये
वात्सल्ययोः
वात्सल्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वात्सल्यम्
वात्सल्ये
वात्सल्यानि
సంబోధన
वात्सल्य
वात्सल्ये
वात्सल्यानि
ద్వితీయా
वात्सल्यम्
वात्सल्ये
वात्सल्यानि
తృతీయా
वात्सल्येन
वात्सल्याभ्याम्
वात्सल्यैः
చతుర్థీ
वात्सल्याय
वात्सल्याभ्याम्
वात्सल्येभ्यः
పంచమీ
वात्सल्यात् / वात्सल्याद्
वात्सल्याभ्याम्
वात्सल्येभ्यः
షష్ఠీ
वात्सल्यस्य
वात्सल्ययोः
वात्सल्यानाम्
సప్తమీ
वात्सल्ये
वात्सल्ययोः
वात्सल्येषु