Declension of वात्सल्य

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
वात्सल्यम्
वात्सल्ये
वात्सल्यानि
Vocative
वात्सल्य
वात्सल्ये
वात्सल्यानि
Accusative
वात्सल्यम्
वात्सल्ये
वात्सल्यानि
Instrumental
वात्सल्येन
वात्सल्याभ्याम्
वात्सल्यैः
Dative
वात्सल्याय
वात्सल्याभ्याम्
वात्सल्येभ्यः
Ablative
वात्सल्यात् / वात्सल्याद्
वात्सल्याभ्याम्
वात्सल्येभ्यः
Genitive
वात्सल्यस्य
वात्सल्ययोः
वात्सल्यानाम्
Locative
वात्सल्ये
वात्सल्ययोः
वात्सल्येषु
 
Sing.
Dual
Plu.
Nomin.
वात्सल्यम्
वात्सल्ये
वात्सल्यानि
Vocative
वात्सल्य
वात्सल्ये
वात्सल्यानि
Accus.
वात्सल्यम्
वात्सल्ये
वात्सल्यानि
Instrum.
वात्सल्येन
वात्सल्याभ्याम्
वात्सल्यैः
Dative
वात्सल्याय
वात्सल्याभ्याम्
वात्सल्येभ्यः
Ablative
वात्सल्यात् / वात्सल्याद्
वात्सल्याभ्याम्
वात्सल्येभ्यः
Genitive
वात्सल्यस्य
वात्सल्ययोः
वात्सल्यानाम्
Locative
वात्सल्ये
वात्सल्ययोः
वात्सल्येषु