वात् శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वान्
वान्तौ
वान्तः
సంబోధన
वान्
वान्तौ
वान्तः
ద్వితీయా
वान्तम्
वान्तौ
वातः
తృతీయా
वाता
वाद्भ्याम्
वाद्भिः
చతుర్థీ
वाते
वाद्भ्याम्
वाद्भ्यः
పంచమీ
वातः
वाद्भ्याम्
वाद्भ्यः
షష్ఠీ
वातः
वातोः
वाताम्
సప్తమీ
वाति
वातोः
वात्सु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वान्
वान्तौ
वान्तः
సంబోధన
वान्
वान्तौ
वान्तः
ద్వితీయా
वान्तम्
वान्तौ
वातः
తృతీయా
वाता
वाद्भ्याम्
वाद्भिः
చతుర్థీ
वाते
वाद्भ्याम्
वाद्भ्यः
పంచమీ
वातः
वाद्भ्याम्
वाद्भ्यः
షష్ఠీ
वातः
वातोः
वाताम्
సప్తమీ
वाति
वातोः
वात्सु


ఇతరులు