Declension of वात्

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
वान्
वान्तौ
वान्तः
Vocative
वान्
वान्तौ
वान्तः
Accusative
वान्तम्
वान्तौ
वातः
Instrumental
वाता
वाद्भ्याम्
वाद्भिः
Dative
वाते
वाद्भ्याम्
वाद्भ्यः
Ablative
वातः
वाद्भ्याम्
वाद्भ्यः
Genitive
वातः
वातोः
वाताम्
Locative
वाति
वातोः
वात्सु
 
Sing.
Dual
Plu.
Nomin.
वान्
वान्तौ
वान्तः
Vocative
वान्
वान्तौ
वान्तः
Accus.
वान्तम्
वान्तौ
वातः
Instrum.
वाता
वाद्भ्याम्
वाद्भिः
Dative
वाते
वाद्भ्याम्
वाद्भ्यः
Ablative
वातः
वाद्भ्याम्
वाद्भ्यः
Genitive
वातः
वातोः
वाताम्
Locative
वाति
वातोः
वात्सु


Others