वातृ శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वाता
वातारौ
वातारः
సంబోధన
वातः
वातारौ
वातारः
ద్వితీయా
वातारम्
वातारौ
वातॄन्
తృతీయా
वात्रा
वातृभ्याम्
वातृभिः
చతుర్థీ
वात्रे
वातृभ्याम्
वातृभ्यः
పంచమీ
वातुः
वातृभ्याम्
वातृभ्यः
షష్ఠీ
वातुः
वात्रोः
वातॄणाम्
సప్తమీ
वातरि
वात्रोः
वातृषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वाता
वातारौ
वातारः
సంబోధన
वातः
वातारौ
वातारः
ద్వితీయా
वातारम्
वातारौ
वातॄन्
తృతీయా
वात्रा
वातृभ्याम्
वातृभिः
చతుర్థీ
वात्रे
वातृभ्याम्
वातृभ्यः
పంచమీ
वातुः
वातृभ्याम्
वातृभ्यः
షష్ఠీ
वातुः
वात्रोः
वातॄणाम्
సప్తమీ
वातरि
वात्रोः
वातृषु


ఇతరులు