Declension of वातृ

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
वाता
वातारौ
वातारः
Vocative
वातः
वातारौ
वातारः
Accusative
वातारम्
वातारौ
वातॄन्
Instrumental
वात्रा
वातृभ्याम्
वातृभिः
Dative
वात्रे
वातृभ्याम्
वातृभ्यः
Ablative
वातुः
वातृभ्याम्
वातृभ्यः
Genitive
वातुः
वात्रोः
वातॄणाम्
Locative
वातरि
वात्रोः
वातृषु
 
Sing.
Dual
Plu.
Nomin.
वाता
वातारौ
वातारः
Vocative
वातः
वातारौ
वातारः
Accus.
वातारम्
वातारौ
वातॄन्
Instrum.
वात्रा
वातृभ्याम्
वातृभिः
Dative
वात्रे
वातृभ्याम्
वातृभ्यः
Ablative
वातुः
वातृभ्याम्
वातृभ्यः
Genitive
वातुः
वात्रोः
वातॄणाम्
Locative
वातरि
वात्रोः
वातृषु


Others