वाती శబ్ద రూపాలు

(స్త్రీ లింగం)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वाती
वात्यौ
वात्यः
సంబోధన
वाति
वात्यौ
वात्यः
ద్వితీయా
वातीम्
वात्यौ
वातीः
తృతీయా
वात्या
वातीभ्याम्
वातीभिः
చతుర్థీ
वात्यै
वातीभ्याम्
वातीभ्यः
పంచమీ
वात्याः
वातीभ्याम्
वातीभ्यः
షష్ఠీ
वात्याः
वात्योः
वातीनाम्
సప్తమీ
वात्याम्
वात्योः
वातीषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वाती
वात्यौ
वात्यः
సంబోధన
वाति
वात्यौ
वात्यः
ద్వితీయా
वातीम्
वात्यौ
वातीः
తృతీయా
वात्या
वातीभ्याम्
वातीभिः
చతుర్థీ
वात्यै
वातीभ्याम्
वातीभ्यः
పంచమీ
वात्याः
वातीभ्याम्
वातीभ्यः
షష్ఠీ
वात्याः
वात्योः
वातीनाम्
సప్తమీ
वात्याम्
वात्योः
वातीषु


ఇతరులు