Declension of वाटिका

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
वाटिका
वाटिके
वाटिकाः
Vocative
वाटिके
वाटिके
वाटिकाः
Accusative
वाटिकाम्
वाटिके
वाटिकाः
Instrumental
वाटिकया
वाटिकाभ्याम्
वाटिकाभिः
Dative
वाटिकायै
वाटिकाभ्याम्
वाटिकाभ्यः
Ablative
वाटिकायाः
वाटिकाभ्याम्
वाटिकाभ्यः
Genitive
वाटिकायाः
वाटिकयोः
वाटिकानाम्
Locative
वाटिकायाम्
वाटिकयोः
वाटिकासु
 
Sing.
Dual
Plu.
Nomin.
वाटिका
वाटिके
वाटिकाः
Vocative
वाटिके
वाटिके
वाटिकाः
Accus.
वाटिकाम्
वाटिके
वाटिकाः
Instrum.
वाटिकया
वाटिकाभ्याम्
वाटिकाभिः
Dative
वाटिकायै
वाटिकाभ्याम्
वाटिकाभ्यः
Ablative
वाटिकायाः
वाटिकाभ्याम्
वाटिकाभ्यः
Genitive
वाटिकायाः
वाटिकयोः
वाटिकानाम्
Locative
वाटिकायाम्
वाटिकयोः
वाटिकासु