वाक्य ശബ്ദ രൂപ്
(ന്യൂറ്റർ)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वाक्यम्
वाक्ये
वाक्यानि
സംബോധന
वाक्य
वाक्ये
वाक्यानि
ദ്വിതീയാ
वाक्यम्
वाक्ये
वाक्यानि
തൃതീയാ
वाक्येन
वाक्याभ्याम्
वाक्यैः
ചതുർഥീ
वाक्याय
वाक्याभ्याम्
वाक्येभ्यः
പഞ്ചമീ
वाक्यात् / वाक्याद्
वाक्याभ्याम्
वाक्येभ्यः
ഷഷ്ഠീ
वाक्यस्य
वाक्ययोः
वाक्यानाम्
സപ്തമീ
वाक्ये
वाक्ययोः
वाक्येषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वाक्यम्
वाक्ये
वाक्यानि
സംബോധന
वाक्य
वाक्ये
वाक्यानि
ദ്വിതീയാ
वाक्यम्
वाक्ये
वाक्यानि
തൃതീയാ
वाक्येन
वाक्याभ्याम्
वाक्यैः
ചതുർഥീ
वाक्याय
वाक्याभ्याम्
वाक्येभ्यः
പഞ്ചമീ
वाक्यात् / वाक्याद्
वाक्याभ्याम्
वाक्येभ्यः
ഷഷ്ഠീ
वाक्यस्य
वाक्ययोः
वाक्यानाम्
സപ്തമീ
वाक्ये
वाक्ययोः
वाक्येषु
മറ്റുള്ളവ