वाक्या ശബ്ദ രൂപ്
(സ്ത്രീലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वाक्या
वाक्ये
वाक्याः
സംബോധന
वाक्ये
वाक्ये
वाक्याः
ദ്വിതീയാ
वाक्याम्
वाक्ये
वाक्याः
തൃതീയാ
वाक्यया
वाक्याभ्याम्
वाक्याभिः
ചതുർഥീ
वाक्यायै
वाक्याभ्याम्
वाक्याभ्यः
പഞ്ചമീ
वाक्यायाः
वाक्याभ्याम्
वाक्याभ्यः
ഷഷ്ഠീ
वाक्यायाः
वाक्ययोः
वाक्यानाम्
സപ്തമീ
वाक्यायाम्
वाक्ययोः
वाक्यासु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वाक्या
वाक्ये
वाक्याः
സംബോധന
वाक्ये
वाक्ये
वाक्याः
ദ്വിതീയാ
वाक्याम्
वाक्ये
वाक्याः
തൃതീയാ
वाक्यया
वाक्याभ्याम्
वाक्याभिः
ചതുർഥീ
वाक्यायै
वाक्याभ्याम्
वाक्याभ्यः
പഞ്ചമീ
वाक्यायाः
वाक्याभ्याम्
वाक्याभ्यः
ഷഷ്ഠീ
वाक्यायाः
वाक्ययोः
वाक्यानाम्
സപ്തമീ
वाक्यायाम्
वाक्ययोः
वाक्यासु
മറ്റുള്ളവ