Declension of वर्षाभू - अनित्य स्त्रीलिङ्गम्

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
वर्षाभूः
वर्षाभ्वौ
वर्षाभ्वः
Vocative
वर्षाभूः
वर्षाभ्वौ
वर्षाभ्वः
Accusative
वर्षाभ्वम्
वर्षाभ्वौ
वर्षाभ्वः
Instrumental
वर्षाभ्वा
वर्षाभूभ्याम्
वर्षाभूभिः
Dative
वर्षाभ्वे
वर्षाभूभ्याम्
वर्षाभूभ्यः
Ablative
वर्षाभ्वः
वर्षाभूभ्याम्
वर्षाभूभ्यः
Genitive
वर्षाभ्वः
वर्षाभ्वोः
वर्षाभ्वाम्
Locative
वर्षाभ्वि
वर्षाभ्वोः
वर्षाभूषु
 
Sing.
Dual
Plu.
Nomin.
वर्षाभूः
वर्षाभ्वौ
वर्षाभ्वः
Vocative
वर्षाभूः
वर्षाभ्वौ
वर्षाभ्वः
Accus.
वर्षाभ्वम्
वर्षाभ्वौ
वर्षाभ्वः
Instrum.
वर्षाभ्वा
वर्षाभूभ्याम्
वर्षाभूभिः
Dative
वर्षाभ्वे
वर्षाभूभ्याम्
वर्षाभूभ्यः
Ablative
वर्षाभ्वः
वर्षाभूभ्याम्
वर्षाभूभ्यः
Genitive
वर्षाभ्वः
वर्षाभ्वोः
वर्षाभ्वाम्
Locative
वर्षाभ्वि
वर्षाभ्वोः
वर्षाभूषु


Others