Declension of वर्णयमान
(Masculine)
Singular
Dual
Plural
Nominative
वर्णयमानः
वर्णयमानौ
वर्णयमानाः
Vocative
वर्णयमान
वर्णयमानौ
वर्णयमानाः
Accusative
वर्णयमानम्
वर्णयमानौ
वर्णयमानान्
Instrumental
वर्णयमानेन
वर्णयमानाभ्याम्
वर्णयमानैः
Dative
वर्णयमानाय
वर्णयमानाभ्याम्
वर्णयमानेभ्यः
Ablative
वर्णयमानात् / वर्णयमानाद्
वर्णयमानाभ्याम्
वर्णयमानेभ्यः
Genitive
वर्णयमानस्य
वर्णयमानयोः
वर्णयमानानाम्
Locative
वर्णयमाने
वर्णयमानयोः
वर्णयमानेषु
Sing.
Dual
Plu.
Nomin.
वर्णयमानः
वर्णयमानौ
वर्णयमानाः
Vocative
वर्णयमान
वर्णयमानौ
वर्णयमानाः
Accus.
वर्णयमानम्
वर्णयमानौ
वर्णयमानान्
Instrum.
वर्णयमानेन
वर्णयमानाभ्याम्
वर्णयमानैः
Dative
वर्णयमानाय
वर्णयमानाभ्याम्
वर्णयमानेभ्यः
Ablative
वर्णयमानात् / वर्णयमानाद्
वर्णयमानाभ्याम्
वर्णयमानेभ्यः
Genitive
वर्णयमानस्य
वर्णयमानयोः
वर्णयमानानाम्
Locative
वर्णयमाने
वर्णयमानयोः
वर्णयमानेषु
Others