वर्णकिता శబ్ద రూపాలు

(స్త్రీ లింగం)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वर्णकिता
वर्णकिते
वर्णकिताः
సంబోధన
वर्णकिते
वर्णकिते
वर्णकिताः
ద్వితీయా
वर्णकिताम्
वर्णकिते
वर्णकिताः
తృతీయా
वर्णकितया
वर्णकिताभ्याम्
वर्णकिताभिः
చతుర్థీ
वर्णकितायै
वर्णकिताभ्याम्
वर्णकिताभ्यः
పంచమీ
वर्णकितायाः
वर्णकिताभ्याम्
वर्णकिताभ्यः
షష్ఠీ
वर्णकितायाः
वर्णकितयोः
वर्णकितानाम्
సప్తమీ
वर्णकितायाम्
वर्णकितयोः
वर्णकितासु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वर्णकिता
वर्णकिते
वर्णकिताः
సంబోధన
वर्णकिते
वर्णकिते
वर्णकिताः
ద్వితీయా
वर्णकिताम्
वर्णकिते
वर्णकिताः
తృతీయా
वर्णकितया
वर्णकिताभ्याम्
वर्णकिताभिः
చతుర్థీ
वर्णकितायै
वर्णकिताभ्याम्
वर्णकिताभ्यः
పంచమీ
वर्णकितायाः
वर्णकिताभ्याम्
वर्णकिताभ्यः
షష్ఠీ
वर्णकितायाः
वर्णकितयोः
वर्णकितानाम्
సప్తమీ
वर्णकितायाम्
वर्णकितयोः
वर्णकितासु


ఇతరులు