वधू శబ్ద రూపాలు

(స్త్రీ లింగం)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वधूः
वध्वौ
वध्वः
సంబోధన
वधु
वध्वौ
वध्वः
ద్వితీయా
वधूम्
वध्वौ
वधूः
తృతీయా
वध्वा
वधूभ्याम्
वधूभिः
చతుర్థీ
वध्वै
वधूभ्याम्
वधूभ्यः
పంచమీ
वध्वाः
वधूभ्याम्
वधूभ्यः
షష్ఠీ
वध्वाः
वध्वोः
वधूनाम्
సప్తమీ
वध्वाम्
वध्वोः
वधूषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वधूः
वध्वौ
वध्वः
సంబోధన
वधु
वध्वौ
वध्वः
ద్వితీయా
वधूम्
वध्वौ
वधूः
తృతీయా
वध्वा
वधूभ्याम्
वधूभिः
చతుర్థీ
वध्वै
वधूभ्याम्
वधूभ्यः
పంచమీ
वध्वाः
वधूभ्याम्
वधूभ्यः
షష్ఠీ
वध्वाः
वध्वोः
वधूनाम्
సప్తమీ
वध्वाम्
वध्वोः
वधूषु