Declension of वधू

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
वधूः
वध्वौ
वध्वः
Vocative
वधु
वध्वौ
वध्वः
Accusative
वधूम्
वध्वौ
वधूः
Instrumental
वध्वा
वधूभ्याम्
वधूभिः
Dative
वध्वै
वधूभ्याम्
वधूभ्यः
Ablative
वध्वाः
वधूभ्याम्
वधूभ्यः
Genitive
वध्वाः
वध्वोः
वधूनाम्
Locative
वध्वाम्
वध्वोः
वधूषु
 
Sing.
Dual
Plu.
Nomin.
वधूः
वध्वौ
वध्वः
Vocative
वधु
वध्वौ
वध्वः
Accus.
वधूम्
वध्वौ
वधूः
Instrum.
वध्वा
वधूभ्याम्
वधूभिः
Dative
वध्वै
वधूभ्याम्
वधूभ्यः
Ablative
वध्वाः
वधूभ्याम्
वधूभ्यः
Genitive
वध्वाः
वध्वोः
वधूनाम्
Locative
वध्वाम्
वध्वोः
वधूषु