Declension of वदत्

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
वदन्
वदन्तौ
वदन्तः
Vocative
वदन्
वदन्तौ
वदन्तः
Accusative
वदन्तम्
वदन्तौ
वदतः
Instrumental
वदता
वदद्भ्याम्
वदद्भिः
Dative
वदते
वदद्भ्याम्
वदद्भ्यः
Ablative
वदतः
वदद्भ्याम्
वदद्भ्यः
Genitive
वदतः
वदतोः
वदताम्
Locative
वदति
वदतोः
वदत्सु
 
Sing.
Dual
Plu.
Nomin.
वदन्
वदन्तौ
वदन्तः
Vocative
वदन्
वदन्तौ
वदन्तः
Accus.
वदन्तम्
वदन्तौ
वदतः
Instrum.
वदता
वदद्भ्याम्
वदद्भिः
Dative
वदते
वदद्भ्याम्
वदद्भ्यः
Ablative
वदतः
वदद्भ्याम्
वदद्भ्यः
Genitive
वदतः
वदतोः
वदताम्
Locative
वदति
वदतोः
वदत्सु


Others