वण्डितव्य শব্দ রূপ

(পুংলিঙ্গ)

 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
वण्डितव्यः
वण्डितव्यौ
वण्डितव्याः
সম্বোধন
वण्डितव्य
वण्डितव्यौ
वण्डितव्याः
দ্বিতীয়া
वण्डितव्यम्
वण्डितव्यौ
वण्डितव्यान्
তৃতীয়া
वण्डितव्येन
वण्डितव्याभ्याम्
वण्डितव्यैः
চতুর্থী
वण्डितव्याय
वण्डितव्याभ्याम्
वण्डितव्येभ्यः
পঞ্চমী
वण्डितव्यात् / वण्डितव्याद्
वण्डितव्याभ्याम्
वण्डितव्येभ्यः
ষষ্ঠী
वण्डितव्यस्य
वण्डितव्ययोः
वण्डितव्यानाम्
সপ্তমী
वण्डितव्ये
वण्डितव्ययोः
वण्डितव्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
वण्डितव्यः
वण्डितव्यौ
वण्डितव्याः
সম্বোধন
वण्डितव्य
वण्डितव्यौ
वण्डितव्याः
দ্বিতীয়া
वण्डितव्यम्
वण्डितव्यौ
वण्डितव्यान्
তৃতীয়া
वण्डितव्येन
वण्डितव्याभ्याम्
वण्डितव्यैः
চতুর্থী
वण्डितव्याय
वण्डितव्याभ्याम्
वण्डितव्येभ्यः
পঞ্চমী
वण्डितव्यात् / वण्डितव्याद्
वण्डितव्याभ्याम्
वण्डितव्येभ्यः
ষষ্ঠী
वण्डितव्यस्य
वण्डितव्ययोः
वण्डितव्यानाम्
সপ্তমী
वण्डितव्ये
वण्डितव्ययोः
वण्डितव्येषु


অন্যান্য