वण्डयितव्य শব্দ রূপ
(পুংলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
वण्डयितव्यः
वण्डयितव्यौ
वण्डयितव्याः
সম্বোধন
वण्डयितव्य
वण्डयितव्यौ
वण्डयितव्याः
দ্বিতীয়া
वण्डयितव्यम्
वण्डयितव्यौ
वण्डयितव्यान्
তৃতীয়া
वण्डयितव्येन
वण्डयितव्याभ्याम्
वण्डयितव्यैः
চতুর্থী
वण्डयितव्याय
वण्डयितव्याभ्याम्
वण्डयितव्येभ्यः
পঞ্চমী
वण्डयितव्यात् / वण्डयितव्याद्
वण्डयितव्याभ्याम्
वण्डयितव्येभ्यः
ষষ্ঠী
वण्डयितव्यस्य
वण्डयितव्ययोः
वण्डयितव्यानाम्
সপ্তমী
वण्डयितव्ये
वण्डयितव्ययोः
वण्डयितव्येषु
এক
দ্বিবচন
বহু.
প্রথমা
वण्डयितव्यः
वण्डयितव्यौ
वण्डयितव्याः
সম্বোধন
वण्डयितव्य
वण्डयितव्यौ
वण्डयितव्याः
দ্বিতীয়া
वण्डयितव्यम्
वण्डयितव्यौ
वण्डयितव्यान्
তৃতীয়া
वण्डयितव्येन
वण्डयितव्याभ्याम्
वण्डयितव्यैः
চতুর্থী
वण्डयितव्याय
वण्डयितव्याभ्याम्
वण्डयितव्येभ्यः
পঞ্চমী
वण्डयितव्यात् / वण्डयितव्याद्
वण्डयितव्याभ्याम्
वण्डयितव्येभ्यः
ষষ্ঠী
वण्डयितव्यस्य
वण्डयितव्ययोः
वण्डयितव्यानाम्
সপ্তমী
वण्डयितव्ये
वण्डयितव्ययोः
वण्डयितव्येषु
অন্যান্য