वण्डनीय శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वण्डनीयः
वण्डनीयौ
वण्डनीयाः
సంబోధన
वण्डनीय
वण्डनीयौ
वण्डनीयाः
ద్వితీయా
वण्डनीयम्
वण्डनीयौ
वण्डनीयान्
తృతీయా
वण्डनीयेन
वण्डनीयाभ्याम्
वण्डनीयैः
చతుర్థీ
वण्डनीयाय
वण्डनीयाभ्याम्
वण्डनीयेभ्यः
పంచమీ
वण्डनीयात् / वण्डनीयाद्
वण्डनीयाभ्याम्
वण्डनीयेभ्यः
షష్ఠీ
वण्डनीयस्य
वण्डनीययोः
वण्डनीयानाम्
సప్తమీ
वण्डनीये
वण्डनीययोः
वण्डनीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वण्डनीयः
वण्डनीयौ
वण्डनीयाः
సంబోధన
वण्डनीय
वण्डनीयौ
वण्डनीयाः
ద్వితీయా
वण्डनीयम्
वण्डनीयौ
वण्डनीयान्
తృతీయా
वण्डनीयेन
वण्डनीयाभ्याम्
वण्डनीयैः
చతుర్థీ
वण्डनीयाय
वण्डनीयाभ्याम्
वण्डनीयेभ्यः
పంచమీ
वण्डनीयात् / वण्डनीयाद्
वण्डनीयाभ्याम्
वण्डनीयेभ्यः
షష్ఠీ
वण्डनीयस्य
वण्डनीययोः
वण्डनीयानाम्
సప్తమీ
वण्डनीये
वण्डनीययोः
वण्डनीयेषु


ఇతరులు