वण्डक শব্দ রূপ
(পুংলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
वण्डकः
वण्डकौ
वण्डकाः
সম্বোধন
वण्डक
वण्डकौ
वण्डकाः
দ্বিতীয়া
वण्डकम्
वण्डकौ
वण्डकान्
তৃতীয়া
वण्डकेन
वण्डकाभ्याम्
वण्डकैः
চতুর্থী
वण्डकाय
वण्डकाभ्याम्
वण्डकेभ्यः
পঞ্চমী
वण्डकात् / वण्डकाद्
वण्डकाभ्याम्
वण्डकेभ्यः
ষষ্ঠী
वण्डकस्य
वण्डकयोः
वण्डकानाम्
সপ্তমী
वण्डके
वण्डकयोः
वण्डकेषु
এক
দ্বিবচন
বহু.
প্রথমা
वण्डकः
वण्डकौ
वण्डकाः
সম্বোধন
वण्डक
वण्डकौ
वण्डकाः
দ্বিতীয়া
वण्डकम्
वण्डकौ
वण्डकान्
তৃতীয়া
वण्डकेन
वण्डकाभ्याम्
वण्डकैः
চতুর্থী
वण्डकाय
वण्डकाभ्याम्
वण्डकेभ्यः
পঞ্চমী
वण्डकात् / वण्डकाद्
वण्डकाभ्याम्
वण्डकेभ्यः
ষষ্ঠী
वण्डकस्य
वण्डकयोः
वण्डकानाम्
সপ্তমী
वण्डके
वण्डकयोः
वण्डकेषु
অন্যান্য