Declension of वण्ठ
(Masculine)
Singular
Dual
Plural
Nominative
वण्ठः
वण्ठौ
वण्ठाः
Vocative
वण्ठ
वण्ठौ
वण्ठाः
Accusative
वण्ठम्
वण्ठौ
वण्ठान्
Instrumental
वण्ठेन
वण्ठाभ्याम्
वण्ठैः
Dative
वण्ठाय
वण्ठाभ्याम्
वण्ठेभ्यः
Ablative
वण्ठात् / वण्ठाद्
वण्ठाभ्याम्
वण्ठेभ्यः
Genitive
वण्ठस्य
वण्ठयोः
वण्ठानाम्
Locative
वण्ठे
वण्ठयोः
वण्ठेषु
Sing.
Dual
Plu.
Nomin.
वण्ठः
वण्ठौ
वण्ठाः
Vocative
वण्ठ
वण्ठौ
वण्ठाः
Accus.
वण्ठम्
वण्ठौ
वण्ठान्
Instrum.
वण्ठेन
वण्ठाभ्याम्
वण्ठैः
Dative
वण्ठाय
वण्ठाभ्याम्
वण्ठेभ्यः
Ablative
वण्ठात् / वण्ठाद्
वण्ठाभ्याम्
वण्ठेभ्यः
Genitive
वण्ठस्य
वण्ठयोः
वण्ठानाम्
Locative
वण्ठे
वण्ठयोः
वण्ठेषु
Others