वण्टमान শব্দ রূপ

(পুংলিঙ্গ)

 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
वण्टमानः
वण्टमानौ
वण्टमानाः
সম্বোধন
वण्टमान
वण्टमानौ
वण्टमानाः
দ্বিতীয়া
वण्टमानम्
वण्टमानौ
वण्टमानान्
তৃতীয়া
वण्टमानेन
वण्टमानाभ्याम्
वण्टमानैः
চতুর্থী
वण्टमानाय
वण्टमानाभ्याम्
वण्टमानेभ्यः
পঞ্চমী
वण्टमानात् / वण्टमानाद्
वण्टमानाभ्याम्
वण्टमानेभ्यः
ষষ্ঠী
वण्टमानस्य
वण्टमानयोः
वण्टमानानाम्
সপ্তমী
वण्टमाने
वण्टमानयोः
वण्टमानेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
वण्टमानः
वण्टमानौ
वण्टमानाः
সম্বোধন
वण्टमान
वण्टमानौ
वण्टमानाः
দ্বিতীয়া
वण्टमानम्
वण्टमानौ
वण्टमानान्
তৃতীয়া
वण्टमानेन
वण्टमानाभ्याम्
वण्टमानैः
চতুর্থী
वण्टमानाय
वण्टमानाभ्याम्
वण्टमानेभ्यः
পঞ্চমী
वण्टमानात् / वण्टमानाद्
वण्टमानाभ्याम्
वण्टमानेभ्यः
ষষ্ঠী
वण्टमानस्य
वण्टमानयोः
वण्टमानानाम्
সপ্তমী
वण्टमाने
वण्टमानयोः
वण्टमानेषु


অন্যান্য