Declension of वण

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
वणः
वणौ
वणाः
Vocative
वण
वणौ
वणाः
Accusative
वणम्
वणौ
वणान्
Instrumental
वणेन
वणाभ्याम्
वणैः
Dative
वणाय
वणाभ्याम्
वणेभ्यः
Ablative
वणात् / वणाद्
वणाभ्याम्
वणेभ्यः
Genitive
वणस्य
वणयोः
वणानाम्
Locative
वणे
वणयोः
वणेषु
 
Sing.
Dual
Plu.
Nomin.
वणः
वणौ
वणाः
Vocative
वण
वणौ
वणाः
Accus.
वणम्
वणौ
वणान्
Instrum.
वणेन
वणाभ्याम्
वणैः
Dative
वणाय
वणाभ्याम्
वणेभ्यः
Ablative
वणात् / वणाद्
वणाभ्याम्
वणेभ्यः
Genitive
वणस्य
वणयोः
वणानाम्
Locative
वणे
वणयोः
वणेषु


Others