वटितव्य శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वटितव्यः
वटितव्यौ
वटितव्याः
సంబోధన
वटितव्य
वटितव्यौ
वटितव्याः
ద్వితీయా
वटितव्यम्
वटितव्यौ
वटितव्यान्
తృతీయా
वटितव्येन
वटितव्याभ्याम्
वटितव्यैः
చతుర్థీ
वटितव्याय
वटितव्याभ्याम्
वटितव्येभ्यः
పంచమీ
वटितव्यात् / वटितव्याद्
वटितव्याभ्याम्
वटितव्येभ्यः
షష్ఠీ
वटितव्यस्य
वटितव्ययोः
वटितव्यानाम्
సప్తమీ
वटितव्ये
वटितव्ययोः
वटितव्येषु
ఏక.
ద్వి.
బహు.
ప్రథమా
वटितव्यः
वटितव्यौ
वटितव्याः
సంబోధన
वटितव्य
वटितव्यौ
वटितव्याः
ద్వితీయా
वटितव्यम्
वटितव्यौ
वटितव्यान्
తృతీయా
वटितव्येन
वटितव्याभ्याम्
वटितव्यैः
చతుర్థీ
वटितव्याय
वटितव्याभ्याम्
वटितव्येभ्यः
పంచమీ
वटितव्यात् / वटितव्याद्
वटितव्याभ्याम्
वटितव्येभ्यः
షష్ఠీ
वटितव्यस्य
वटितव्ययोः
वटितव्यानाम्
సప్తమీ
वटितव्ये
वटितव्ययोः
वटितव्येषु
ఇతరులు