Declension of वटितव्य

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
वटितव्यः
वटितव्यौ
वटितव्याः
Vocative
वटितव्य
वटितव्यौ
वटितव्याः
Accusative
वटितव्यम्
वटितव्यौ
वटितव्यान्
Instrumental
वटितव्येन
वटितव्याभ्याम्
वटितव्यैः
Dative
वटितव्याय
वटितव्याभ्याम्
वटितव्येभ्यः
Ablative
वटितव्यात् / वटितव्याद्
वटितव्याभ्याम्
वटितव्येभ्यः
Genitive
वटितव्यस्य
वटितव्ययोः
वटितव्यानाम्
Locative
वटितव्ये
वटितव्ययोः
वटितव्येषु
 
Sing.
Dual
Plu.
Nomin.
वटितव्यः
वटितव्यौ
वटितव्याः
Vocative
वटितव्य
वटितव्यौ
वटितव्याः
Accus.
वटितव्यम्
वटितव्यौ
वटितव्यान्
Instrum.
वटितव्येन
वटितव्याभ्याम्
वटितव्यैः
Dative
वटितव्याय
वटितव्याभ्याम्
वटितव्येभ्यः
Ablative
वटितव्यात् / वटितव्याद्
वटितव्याभ्याम्
वटितव्येभ्यः
Genitive
वटितव्यस्य
वटितव्ययोः
वटितव्यानाम्
Locative
वटितव्ये
वटितव्ययोः
वटितव्येषु


Others