Declension of वटयितव्य

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
वटयितव्यः
वटयितव्यौ
वटयितव्याः
Vocative
वटयितव्य
वटयितव्यौ
वटयितव्याः
Accusative
वटयितव्यम्
वटयितव्यौ
वटयितव्यान्
Instrumental
वटयितव्येन
वटयितव्याभ्याम्
वटयितव्यैः
Dative
वटयितव्याय
वटयितव्याभ्याम्
वटयितव्येभ्यः
Ablative
वटयितव्यात् / वटयितव्याद्
वटयितव्याभ्याम्
वटयितव्येभ्यः
Genitive
वटयितव्यस्य
वटयितव्ययोः
वटयितव्यानाम्
Locative
वटयितव्ये
वटयितव्ययोः
वटयितव्येषु
 
Sing.
Dual
Plu.
Nomin.
वटयितव्यः
वटयितव्यौ
वटयितव्याः
Vocative
वटयितव्य
वटयितव्यौ
वटयितव्याः
Accus.
वटयितव्यम्
वटयितव्यौ
वटयितव्यान्
Instrum.
वटयितव्येन
वटयितव्याभ्याम्
वटयितव्यैः
Dative
वटयितव्याय
वटयितव्याभ्याम्
वटयितव्येभ्यः
Ablative
वटयितव्यात् / वटयितव्याद्
वटयितव्याभ्याम्
वटयितव्येभ्यः
Genitive
वटयितव्यस्य
वटयितव्ययोः
वटयितव्यानाम्
Locative
वटयितव्ये
वटयितव्ययोः
वटयितव्येषु


Others