वटयमान శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वटयमानः
वटयमानौ
वटयमानाः
సంబోధన
वटयमान
वटयमानौ
वटयमानाः
ద్వితీయా
वटयमानम्
वटयमानौ
वटयमानान्
తృతీయా
वटयमानेन
वटयमानाभ्याम्
वटयमानैः
చతుర్థీ
वटयमानाय
वटयमानाभ्याम्
वटयमानेभ्यः
పంచమీ
वटयमानात् / वटयमानाद्
वटयमानाभ्याम्
वटयमानेभ्यः
షష్ఠీ
वटयमानस्य
वटयमानयोः
वटयमानानाम्
సప్తమీ
वटयमाने
वटयमानयोः
वटयमानेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वटयमानः
वटयमानौ
वटयमानाः
సంబోధన
वटयमान
वटयमानौ
वटयमानाः
ద్వితీయా
वटयमानम्
वटयमानौ
वटयमानान्
తృతీయా
वटयमानेन
वटयमानाभ्याम्
वटयमानैः
చతుర్థీ
वटयमानाय
वटयमानाभ्याम्
वटयमानेभ्यः
పంచమీ
वटयमानात् / वटयमानाद्
वटयमानाभ्याम्
वटयमानेभ्यः
షష్ఠీ
वटयमानस्य
वटयमानयोः
वटयमानानाम्
సప్తమీ
वटयमाने
वटयमानयोः
वटयमानेषु


ఇతరులు