वटयमान শব্দ রূপ
(পুংলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
वटयमानः
वटयमानौ
वटयमानाः
সম্বোধন
वटयमान
वटयमानौ
वटयमानाः
দ্বিতীয়া
वटयमानम्
वटयमानौ
वटयमानान्
তৃতীয়া
वटयमानेन
वटयमानाभ्याम्
वटयमानैः
চতুর্থী
वटयमानाय
वटयमानाभ्याम्
वटयमानेभ्यः
পঞ্চমী
वटयमानात् / वटयमानाद्
वटयमानाभ्याम्
वटयमानेभ्यः
ষষ্ঠী
वटयमानस्य
वटयमानयोः
वटयमानानाम्
সপ্তমী
वटयमाने
वटयमानयोः
वटयमानेषु
এক
দ্বিবচন
বহু.
প্রথমা
वटयमानः
वटयमानौ
वटयमानाः
সম্বোধন
वटयमान
वटयमानौ
वटयमानाः
দ্বিতীয়া
वटयमानम्
वटयमानौ
वटयमानान्
তৃতীয়া
वटयमानेन
वटयमानाभ्याम्
वटयमानैः
চতুর্থী
वटयमानाय
वटयमानाभ्याम्
वटयमानेभ्यः
পঞ্চমী
वटयमानात् / वटयमानाद्
वटयमानाभ्याम्
वटयमानेभ्यः
ষষ্ঠী
वटयमानस्य
वटयमानयोः
वटयमानानाम्
সপ্তমী
वटयमाने
वटयमानयोः
वटयमानेषु
অন্যান্য