वट శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वटः
वटौ
वटाः
సంబోధన
वट
वटौ
वटाः
ద్వితీయా
वटम्
वटौ
वटान्
తృతీయా
वटेन
वटाभ्याम्
वटैः
చతుర్థీ
वटाय
वटाभ्याम्
वटेभ्यः
పంచమీ
वटात् / वटाद्
वटाभ्याम्
वटेभ्यः
షష్ఠీ
वटस्य
वटयोः
वटानाम्
సప్తమీ
वटे
वटयोः
वटेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
वटः
वटौ
वटाः
సంబోధన
वट
वटौ
वटाः
ద్వితీయా
वटम्
वटौ
वटान्
తృతీయా
वटेन
वटाभ्याम्
वटैः
చతుర్థీ
वटाय
वटाभ्याम्
वटेभ्यः
పంచమీ
वटात् / वटाद्
वटाभ्याम्
वटेभ्यः
షష్ఠీ
वटस्य
वटयोः
वटानाम्
సప్తమీ
वटे
वटयोः
वटेषु
ఇతరులు